A 961-69 Ṣoḍaśīvajrapañjarakavaca

Manuscript culture infobox

Filmed in: A 961/69
Title: Ṣoḍaśīvajrapañjarakavaca
Dimensions: 21.5 x 9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/392
Remarks:


Reel No. A 961/69

Inventory No. 67888

Title Śrīṣoḍaśīvavajrapañarakavaca

Remarks according to the colophon, extracted from śrīrudrayāmala

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.5 x 9.0 cm

Binding Hole(s)

Folios 3

Lines per Folio 6

Foliation figures on the verso, in the left hand margin under the abbreviation yo.ka and in the right hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/392

Manuscript Features

Excerpts

Beginning

śrīparadevatāya namaḥ || ||


bhairava uvāca ||


śṛṇu devi pravakṣāmi kavacāni ca ṣoḍaśī(!) ||

yeṣām paṭhanamātreṇa devīdarśanam āpnuyāt || 1 ||


tatrādau kavacaṃ divyaṃ vajrapañjarakābhidham ||

guhyam vakṣāmi deveśi na prakāśyaṃ kadācana || 2 ||


vajrapañjarakasyāsya kavacasya ṛṣiḥ śivaḥ ||

paṃktīḥ cchando mahādevi trikuṭā devateritā || 3 ||


aiṁ bījaṁ sauṁḥs tathā śaktiḥ klīṁ kīlakam udāritam ||

dharmmārthakāmamokṣeṣu viniyogaḥ prakīrttitaḥ || 4 ||(!) (fol. 1v1–2r2)


End

śrīṁ śrīṁ śrīṁ ha ha hi ha hā hi śaśī śrīṣoḍaśī hyauṁḥ klīṁ ||

pāyān me sakalāsu dikṣu satataṃ hrīṁ hrīṁ mahāṣoḍaśī || 10 ||


sauṁḥ sauṁḥ sauṁḥ saḥ saḥ hsauṃḥ bhagavatī devī trikuṭā vada ||

agner ambujanidheḥ tavoccasa(!) śilāc caurāmṛtotpāt(!) bhayāt || 11 ||


iti te kavacaṃ divyaṃ trikūṭāyāḥ rahasyakam ||

gopyaṃ guhyatamaṃ devi kadācin na prakāśayet || 12 || ||


Colophon

iti śrīrudrayāmale trikuṭārahasya(!) saptadaśaḥ paṭale śrīṣoḍaśīvajrapañajarakavaca[ṃ] samāptaḥ(!) || dakṣiṇāvartasaṅkhas tu arghyādidāne ʼtipraśastaḥ || || tad uktaṃ gauḍanibandhe skānde || ||


dakṣiṇāvarttaśaṃkhasya toyena yo ʼrcayed harim ||

saptajanmakṛtam pāpaṃ tatkṣaṇād eva naśyati || 1 || || || (fol. 3r5–3v4)


Microfilm Details

Reel No. A 961/69

Date of Filming 13-11-1984

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 03-07-2012

Bibliography