A 961-69 Ṣoḍaśīvajrapañjarakavaca
Manuscript culture infobox
Filmed in: A 961/69
Title: Ṣoḍaśīvajrapañjarakavaca
Dimensions: 21.5 x 9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/392
Remarks:
Reel No. A 961/69
Inventory No. 67888
Title Śrīṣoḍaśīvavajrapañarakavaca
Remarks according to the colophon, extracted from śrīrudrayāmala
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.5 x 9.0 cm
Binding Hole(s)
Folios 3
Lines per Folio 6
Foliation figures on the verso, in the left hand margin under the abbreviation yo.ka and in the right hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/392
Manuscript Features
Excerpts
Beginning
śrīparadevatāya namaḥ || ||
bhairava uvāca ||
śṛṇu devi pravakṣāmi kavacāni ca ṣoḍaśī(!) ||
yeṣām paṭhanamātreṇa devīdarśanam āpnuyāt || 1 ||
tatrādau kavacaṃ divyaṃ vajrapañjarakābhidham ||
guhyam vakṣāmi deveśi na prakāśyaṃ kadācana || 2 ||
vajrapañjarakasyāsya kavacasya ṛṣiḥ śivaḥ ||
paṃktīḥ cchando mahādevi trikuṭā devateritā || 3 ||
aiṁ bījaṁ sauṁḥs tathā śaktiḥ klīṁ kīlakam udāritam ||
dharmmārthakāmamokṣeṣu viniyogaḥ prakīrttitaḥ || 4 ||(!) (fol. 1v1–2r2)
End
śrīṁ śrīṁ śrīṁ ha ha hi ha hā hi śaśī śrīṣoḍaśī hyauṁḥ klīṁ ||
pāyān me sakalāsu dikṣu satataṃ hrīṁ hrīṁ mahāṣoḍaśī || 10 ||
sauṁḥ sauṁḥ sauṁḥ saḥ saḥ hsauṃḥ bhagavatī devī trikuṭā vada ||
agner ambujanidheḥ tavoccasa(!) śilāc caurāmṛtotpāt(!) bhayāt || 11 ||
iti te kavacaṃ divyaṃ trikūṭāyāḥ rahasyakam ||
gopyaṃ guhyatamaṃ devi kadācin na prakāśayet || 12 || ||
Colophon
iti śrīrudrayāmale trikuṭārahasya(!) saptadaśaḥ paṭale śrīṣoḍaśīvajrapañajarakavaca[ṃ] samāptaḥ(!) || dakṣiṇāvartasaṅkhas tu arghyādidāne ʼtipraśastaḥ || || tad uktaṃ gauḍanibandhe skānde || ||
dakṣiṇāvarttaśaṃkhasya toyena yo ʼrcayed harim ||
saptajanmakṛtam pāpaṃ tatkṣaṇād eva naśyati || 1 || || || (fol. 3r5–3v4)
Microfilm Details
Reel No. A 961/69
Date of Filming 13-11-1984
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 03-07-2012
Bibliography